कृदन्तरूपाणि - अभि + लङ्ख् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिलङ्खनम्
अनीयर्
अभिलङ्खनीयः - अभिलङ्खनीया
ण्वुल्
अभिलङ्खकः - अभिलङ्खिका
तुमुँन्
अभिलङ्खितुम्
तव्य
अभिलङ्खितव्यः - अभिलङ्खितव्या
तृच्
अभिलङ्खिता - अभिलङ्खित्री
ल्यप्
अभिलङ्ख्य
क्तवतुँ
अभिलङ्खितवान् - अभिलङ्खितवती
क्त
अभिलङ्खितः - अभिलङ्खिता
शतृँ
अभिलङ्खन् - अभिलङ्खन्ती
ण्यत्
अभिलङ्ख्यः - अभिलङ्ख्या
अच्
अभिलङ्खः - अभिलङ्खा
घञ्
अभिलङ्खः
अभिलङ्खा


सनादि प्रत्ययाः

उपसर्गाः