कृदन्तरूपाणि - अभि + रुध् - रुधिँर् आवरणे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिरोधनम्
अनीयर्
अभिरोधनीयः - अभिरोधनीया
ण्वुल्
अभिरोधकः - अभिरोधिका
तुमुँन्
अभिरोद्धुम्
तव्य
अभिरोद्धव्यः - अभिरोद्धव्या
तृच्
अभिरोद्धा - अभिरोद्ध्री
ल्यप्
अभिरुध्य
क्तवतुँ
अभिरुद्धवान् - अभिरुद्धवती
क्त
अभिरुद्धः - अभिरुद्धा
शतृँ
अभिरुन्धन् - अभिरुन्धती
शानच्
अभिरुन्धानः - अभिरुन्धाना
ण्यत्
अभिरोध्यः - अभिरोध्या
घञ्
अभिरोधः
अभिरुधः - अभिरुधा
क्तिन्
अभिरुद्धिः
अङ्
अभिरुधा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः