कृदन्तरूपाणि - अभि + यत् - यतीँ प्रयत्ने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभियतनम्
अनीयर्
अभियतनीयः - अभियतनीया
ण्वुल्
अभियातकः - अभियातिका
तुमुँन्
अभियतितुम्
तव्य
अभियतितव्यः - अभियतितव्या
तृच्
अभियतिता - अभियतित्री
ल्यप्
अभियत्य
क्तवतुँ
अभियत्तवान् - अभियत्तवती
क्त
अभियत्तः - अभियत्ता
शानच्
अभियतमानः - अभियतमाना
यत्
अभियत्यः - अभियत्या
अच्
अभियतः - अभियता
घञ्
अभियातः
क्तिन्
अभियत्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः