कृदन्तरूपाणि - अभि + यज् - यजँ देवपूजासङ्गतिकरणदानेषु - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभियजनम्
अनीयर्
अभियजनीयः - अभियजनीया
ण्वुल्
अभियाजकः - अभियाजिका
तुमुँन्
अभियष्टुम्
तव्य
अभियष्टव्यः - अभियष्टव्या
तृच्
अभियष्टा - अभियष्ट्री
ल्यप्
अभीज्य
क्तवतुँ
अभीष्टवान् - अभीष्टवती
क्त
अभीष्टः - अभीष्टा
शतृँ
अभियजन् - अभियजन्ती
शानच्
अभियजमानः - अभियजमाना
ण्यत्
अभियाज्यः - अभियाज्या
क्यप्
अभीज्या
अच्
अभियजः - अभियजा
घञ्
अभियागः
क्तिन्
अभीष्टिः


सनादि प्रत्ययाः

उपसर्गाः