कृदन्तरूपाणि - अभि + मान् - मानँ पूजायाम् - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमीमांसनम् / अभिमाननम्
अनीयर्
अभिमीमांसनीयः / अभिमाननीयः - अभिमीमांसनीया / अभिमाननीया
ण्वुल्
अभिमीमांसकः / अभिमानकः - अभिमीमांसिका / अभिमानिका
तुमुँन्
अभिमीमांसितुम् / अभिमानितुम्
तव्य
अभिमीमांसितव्यः / अभिमानितव्यः - अभिमीमांसितव्या / अभिमानितव्या
तृच्
अभिमीमांसिता / अभिमानिता - अभिमीमांसित्री / अभिमानित्री
ल्यप्
अभिमीमांस्य / अभिमान्य
क्तवतुँ
अभिमीमांसितवान् / अभिमानितवान् - अभिमीमांसितवती / अभिमानितवती
क्त
अभिमीमांसितः / अभिमानितः - अभिमीमांसिता / अभिमानिता
शानच्
अभिमीमांसमानः / अभिमानमानः - अभिमीमांसमाना / अभिमानमाना
यत्
अभिमीमांस्यः - अभिमीमांस्या
ण्यत्
अभिमान्यः - अभिमान्या
अच्
अभिमीमांसः / अभिमानः - अभिमीमांसा - अभिमाना
घञ्
अभिमीमांसः / अभिमानः
अभिमीमांसा / अभिमाना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः