कृदन्तरूपाणि - अभि + मन्थ् - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमन्थनम्
अनीयर्
अभिमन्थनीयः - अभिमन्थनीया
ण्वुल्
अभिमन्थकः - अभिमन्थिका
तुमुँन्
अभिमन्थितुम्
तव्य
अभिमन्थितव्यः - अभिमन्थितव्या
तृच्
अभिमन्थिता - अभिमन्थित्री
ल्यप्
अभिमन्थ्य
क्तवतुँ
अभिमन्थितवान् - अभिमन्थितवती
क्त
अभिमन्थितः - अभिमन्थिता
शतृँ
अभिमन्थन् - अभिमन्थन्ती
ण्यत्
अभिमन्थ्यः - अभिमन्थ्या
अच्
अभिमन्थः - अभिमन्था
घञ्
अभिमन्थः
अभिमन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः