कृदन्तरूपाणि - अभि + बध् - बधँ बन्धने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिबीभत्सनम् / अभिबधनम्
अनीयर्
अभिबीभत्सनीयः / अभिबधनीयः - अभिबीभत्सनीया / अभिबधनीया
ण्वुल्
अभिबीभत्सकः / अभिबाधकः - अभिबीभत्सिका / अभिबाधिका
तुमुँन्
अभिबीभत्सितुम् / अभिबधितुम्
तव्य
अभिबीभत्सितव्यः / अभिबधितव्यः - अभिबीभत्सितव्या / अभिबधितव्या
तृच्
अभिबीभत्सिता / अभिबधिता - अभिबीभत्सित्री / अभिबधित्री
ल्यप्
अभिबीभत्स्य / अभिबध्य
क्तवतुँ
अभिबीभत्सितवान् / अभिबधितवान् - अभिबीभत्सितवती / अभिबधितवती
क्त
अभिबीभत्सितः / अभिबधितः - अभिबीभत्सिता / अभिबधिता
शानच्
अभिबीभत्समानः / अभिबधमानः - अभिबीभत्समाना / अभिबधमाना
यत्
अभिबीभत्स्यः - अभिबीभत्स्या
ण्यत्
अभिबाध्यः - अभिबाध्या
अच्
अभिबीभत्सः / अभिबधः - अभिबीभत्सा - अभिबधा
घञ्
अभिबीभत्सः / अभिबाधः
क्तिन्
अभिबद्धिः
अभिबीभत्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः