कृदन्तरूपाणि - अभि + नख् - णखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिनखनम्
अनीयर्
अभिनखनीयः - अभिनखनीया
ण्वुल्
अभिनाखकः - अभिनाखिका
तुमुँन्
अभिनखितुम्
तव्य
अभिनखितव्यः - अभिनखितव्या
तृच्
अभिनखिता - अभिनखित्री
ल्यप्
अभिनख्य
क्तवतुँ
अभिनखितवान् - अभिनखितवती
क्त
अभिनखितः - अभिनखिता
शतृँ
अभिनखन् - अभिनखन्ती
ण्यत्
अभिनाख्यः - अभिनाख्या
अच्
अभिनखः - अभिनखा
घञ्
अभिनाखः
क्तिन्
अभिनक्तिः


सनादि प्रत्ययाः

उपसर्गाः