कृदन्तरूपाणि - अभि + ध्राघ् + यङ् + सन् + णिच् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिदाध्राघ्येषणम्
अनीयर्
अभिदाध्राघ्येषणीयः - अभिदाध्राघ्येषणीया
ण्वुल्
अभिदाध्राघ्येषकः - अभिदाध्राघ्येषिका
तुमुँन्
अभिदाध्राघ्येषयितुम्
तव्य
अभिदाध्राघ्येषयितव्यः - अभिदाध्राघ्येषयितव्या
तृच्
अभिदाध्राघ्येषयिता - अभिदाध्राघ्येषयित्री
ल्यप्
अभिदाध्राघ्येष्य
क्तवतुँ
अभिदाध्राघ्येषितवान् - अभिदाध्राघ्येषितवती
क्त
अभिदाध्राघ्येषितः - अभिदाध्राघ्येषिता
शतृँ
अभिदाध्राघ्येषयन् - अभिदाध्राघ्येषयन्ती
शानच्
अभिदाध्राघ्येषयमाणः - अभिदाध्राघ्येषयमाणा
यत्
अभिदाध्राघ्येष्यः - अभिदाध्राघ्येष्या
अच्
अभिदाध्राघ्येषः - अभिदाध्राघ्येषा
घञ्
अभिदाध्राघ्येषः
अभिदाध्राघ्येषा


सनादि प्रत्ययाः

उपसर्गाः