कृदन्तरूपाणि - अभि + ध्राघ् + यङ्लुक् + सन् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिदाध्राघिषणम्
अनीयर्
अभिदाध्राघिषणीयः - अभिदाध्राघिषणीया
ण्वुल्
अभिदाध्राघिषकः - अभिदाध्राघिषिका
तुमुँन्
अभिदाध्राघिषितुम्
तव्य
अभिदाध्राघिषितव्यः - अभिदाध्राघिषितव्या
तृच्
अभिदाध्राघिषिता - अभिदाध्राघिषित्री
ल्यप्
अभिदाध्राघिष्य
क्तवतुँ
अभिदाध्राघिषितवान् - अभिदाध्राघिषितवती
क्त
अभिदाध्राघिषितः - अभिदाध्राघिषिता
शतृँ
अभिदाध्राघिषन् - अभिदाध्राघिषन्ती
यत्
अभिदाध्राघिष्यः - अभिदाध्राघिष्या
अच्
अभिदाध्राघिषः - अभिदाध्राघिषा
घञ्
अभिदाध्राघिषः
अभिदाध्राघिषा


सनादि प्रत्ययाः

उपसर्गाः