कृदन्तरूपाणि - अभि + दी - दीङ् क्षये - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिदानम्
अनीयर्
अभिदानीयः - अभिदानीया
ण्वुल्
अभिदायकः - अभिदायिका
तुमुँन्
अभिदातुम्
तव्य
अभिदातव्यः - अभिदातव्या
तृच्
अभिदाता - अभिदात्री
ल्यप्
अभिदाय
क्तवतुँ
अभिदीनवान् - अभिदीनवती
क्त
अभिदीनः - अभिदीना
शानच्
अभिदीयमानः - अभिदीयमाना
यत्
अभिदेयः - अभिदेया
घञ्
अभिदायः
अभिदः - अभिदा
अङ्
अभिदीया


सनादि प्रत्ययाः

उपसर्गाः