कृदन्तरूपाणि - अभि + त्वङ्ग् - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभित्वङ्गनम्
अनीयर्
अभित्वङ्गनीयः - अभित्वङ्गनीया
ण्वुल्
अभित्वङ्गकः - अभित्वङ्गिका
तुमुँन्
अभित्वङ्गितुम्
तव्य
अभित्वङ्गितव्यः - अभित्वङ्गितव्या
तृच्
अभित्वङ्गिता - अभित्वङ्गित्री
ल्यप्
अभित्वङ्ग्य
क्तवतुँ
अभित्वङ्गितवान् - अभित्वङ्गितवती
क्त
अभित्वङ्गितः - अभित्वङ्गिता
शतृँ
अभित्वङ्गन् - अभित्वङ्गन्ती
ण्यत्
अभित्वङ्ग्यः - अभित्वङ्ग्या
अच्
अभित्वङ्गः - अभित्वङ्गा
घञ्
अभित्वङ्गः
अभित्वङ्गा


सनादि प्रत्ययाः

उपसर्गाः