कृदन्तरूपाणि - अभि + तङ्क् - तकिँ कृच्छ्रजीवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभितङ्कनम्
अनीयर्
अभितङ्कनीयः - अभितङ्कनीया
ण्वुल्
अभितङ्ककः - अभितङ्किका
तुमुँन्
अभितङ्कितुम्
तव्य
अभितङ्कितव्यः - अभितङ्कितव्या
तृच्
अभितङ्किता - अभितङ्कित्री
ल्यप्
अभितङ्क्य
क्तवतुँ
अभितङ्कितवान् - अभितङ्कितवती
क्त
अभितङ्कितः - अभितङ्किता
शतृँ
अभितङ्कन् - अभितङ्कन्ती
ण्यत्
अभितङ्क्यः - अभितङ्क्या
अच्
अभितङ्कः - अभितङ्का
घञ्
अभितङ्कः
अभितङ्का


सनादि प्रत्ययाः

उपसर्गाः