कृदन्तरूपाणि - अभि + खिद् - खिदँ दैन्ये - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिखेदनम्
अनीयर्
अभिखेदनीयः - अभिखेदनीया
ण्वुल्
अभिखेदकः - अभिखेदिका
तुमुँन्
अभिखेत्तुम्
तव्य
अभिखेत्तव्यः - अभिखेत्तव्या
तृच्
अभिखेत्ता - अभिखेत्त्री
ल्यप्
अभिखिद्य
क्तवतुँ
अभिखिन्नवान् - अभिखिन्नवती
क्त
अभिखिन्नः - अभिखिन्ना
शानच्
अभिखिद्यमानः - अभिखिद्यमाना
ण्यत्
अभिखेद्यः - अभिखेद्या
घञ्
अभिखेदः
अभिखिदः - अभिखिदा
अङ्
अभिखिदा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः