कृदन्तरूपाणि - अभि + कुक् - कुकँ आदाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिकोकनम्
अनीयर्
अभिकोकनीयः - अभिकोकनीया
ण्वुल्
अभिकोककः - अभिकोकिका
तुमुँन्
अभिकोकितुम्
तव्य
अभिकोकितव्यः - अभिकोकितव्या
तृच्
अभिकोकिता - अभिकोकित्री
ल्यप्
अभिकुक्य
क्तवतुँ
अभिकोकितवान् / अभिकुकितवान् - अभिकोकितवती / अभिकुकितवती
क्त
अभिकोकितः / अभिकुकितः - अभिकोकिता / अभिकुकिता
शानच्
अभिकोकमानः - अभिकोकमाना
ण्यत्
अभिकोक्यः - अभिकोक्या
घञ्
अभिकोकः
अभिकुकः - अभिकुका
क्तिन्
अभिकुक्तिः


सनादि प्रत्ययाः

उपसर्गाः