कृदन्तरूपाणि - अभि + ईर् - ईरँ गतौ कम्पने च - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभीरणम्
अनीयर्
अभीरणीयः - अभीरणीया
ण्वुल्
अभीरकः - अभीरिका
तुमुँन्
अभीरितुम्
तव्य
अभीरितव्यः - अभीरितव्या
तृच्
अभीरिता - अभीरित्री
ल्यप्
अभीर्य
क्तवतुँ
अभीरितवान् - अभीरितवती
क्त
अभीरितः - अभीरिता
शानच्
अभीराणः - अभीराणा
ण्यत्
अभीर्यः - अभीर्या
घञ्
अभीरः
अभीरः - अभीरा
अभीरा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः