कृदन्तरूपाणि - अप + स्रङ्क् - स्रकिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपस्रङ्कणम्
अनीयर्
अपस्रङ्कणीयः - अपस्रङ्कणीया
ण्वुल्
अपस्रङ्ककः - अपस्रङ्किका
तुमुँन्
अपस्रङ्कितुम्
तव्य
अपस्रङ्कितव्यः - अपस्रङ्कितव्या
तृच्
अपस्रङ्किता - अपस्रङ्कित्री
ल्यप्
अपस्रङ्क्य
क्तवतुँ
अपस्रङ्कितवान् - अपस्रङ्कितवती
क्त
अपस्रङ्कितः - अपस्रङ्किता
शानच्
अपस्रङ्कमाणः - अपस्रङ्कमाणा
ण्यत्
अपस्रङ्क्यः - अपस्रङ्क्या
अच्
अपस्रङ्कः - अपस्रङ्का
घञ्
अपस्रङ्कः
अपस्रङ्का


सनादि प्रत्ययाः

उपसर्गाः