कृदन्तरूपाणि - अप + श्रु - श्रु श्रवणे - भ्वादिः - अनिट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपश्रवणम्
अनीयर्
अपश्रवणीयः - अपश्रवणीया
ण्वुल्
अपश्रावकः - अपश्राविका
तुमुँन्
अपश्रोतुम्
तव्य
अपश्रोतव्यः - अपश्रोतव्या
तृच्
अपश्रोता - अपश्रोत्री
ल्यप्
अपश्रुत्य
क्तवतुँ
अपश्रुतवान् - अपश्रुतवती
क्त
अपश्रुतः - अपश्रुता
शतृँ
अपशृण्वन् - अपशृण्वती
यत्
अपश्रव्यः - अपश्रव्या
ण्यत्
अपश्राव्यः - अपश्राव्या
अच्
अपश्रवः - अपश्रवा
अप्
अपश्रवः
क्तिन्
अपश्रुतिः


सनादि प्रत्ययाः

उपसर्गाः