कृदन्तरूपाणि - अप + श्चुत् - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपश्चोतनम्
अनीयर्
अपश्चोतनीयः - अपश्चोतनीया
ण्वुल्
अपश्चोतकः - अपश्चोतिका
तुमुँन्
अपश्चोतितुम्
तव्य
अपश्चोतितव्यः - अपश्चोतितव्या
तृच्
अपश्चोतिता - अपश्चोतित्री
ल्यप्
अपश्चुत्य
क्तवतुँ
अपश्चोतितवान् / अपश्चुतितवान् - अपश्चोतितवती / अपश्चुतितवती
क्त
अपश्चोतितः / अपश्चुतितः - अपश्चोतिता / अपश्चुतिता
शतृँ
अपश्चोतन् - अपश्चोतन्ती
ण्यत्
अपश्चोत्यः - अपश्चोत्या
घञ्
अपश्चोतः
अपश्चुतः - अपश्चुता
क्तिन्
अपश्चुत्तिः


सनादि प्रत्ययाः

उपसर्गाः