कृदन्तरूपाणि - अप + विज् + क्तवतुँ - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
अपविग्नवत् (पुं)
अपविग्नवान्
अपविग्नवती (स्त्री)
अपविग्नवती
अपविग्नवत् (नपुं)
अपविग्नवत् / अपविग्नवद्