कृदन्तरूपाणि - अप + मच् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपमचनम्
अनीयर्
अपमचनीयः - अपमचनीया
ण्वुल्
अपमाचकः - अपमाचिका
तुमुँन्
अपमचितुम्
तव्य
अपमचितव्यः - अपमचितव्या
तृच्
अपमचिता - अपमचित्री
ल्यप्
अपमच्य
क्तवतुँ
अपमचितवान् - अपमचितवती
क्त
अपमचितः - अपमचिता
शानच्
अपमचमानः - अपमचमाना
ण्यत्
अपमाच्यः - अपमाच्या
अच्
अपमचः - अपमचा
घञ्
अपमाचः
क्तिन्
अपमक्तिः


सनादि प्रत्ययाः

उपसर्गाः