कृदन्तरूपाणि - अप + चन्द् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपचन्दनम्
अनीयर्
अपचन्दनीयः - अपचन्दनीया
ण्वुल्
अपचन्दकः - अपचन्दिका
तुमुँन्
अपचन्दितुम्
तव्य
अपचन्दितव्यः - अपचन्दितव्या
तृच्
अपचन्दिता - अपचन्दित्री
ल्यप्
अपचन्द्य
क्तवतुँ
अपचन्दितवान् - अपचन्दितवती
क्त
अपचन्दितः - अपचन्दिता
शतृँ
अपचन्दन् - अपचन्दन्ती
ण्यत्
अपचन्द्यः - अपचन्द्या
अच्
अपचन्दः - अपचन्दा
घञ्
अपचन्दः
अपचन्दा


सनादि प्रत्ययाः

उपसर्गाः