कृदन्तरूपाणि - अप + चक् - चकँ तृप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपचकनम्
अनीयर्
अपचकनीयः - अपचकनीया
ण्वुल्
अपचाककः - अपचाकिका
तुमुँन्
अपचकितुम्
तव्य
अपचकितव्यः - अपचकितव्या
तृच्
अपचकिता - अपचकित्री
ल्यप्
अपचक्य
क्तवतुँ
अपचकितवान् - अपचकितवती
क्त
अपचकितः - अपचकिता
शानच्
अपचकमानः - अपचकमाना
ण्यत्
अपचाक्यः - अपचाक्या
अच्
अपचकः - अपचका
घञ्
अपचाकः
क्तिन्
अपचक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः