कृदन्तरूपाणि - अप + कुन्थ् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपकुन्थनम्
अनीयर्
अपकुन्थनीयः - अपकुन्थनीया
ण्वुल्
अपकुन्थकः - अपकुन्थिका
तुमुँन्
अपकुन्थितुम्
तव्य
अपकुन्थितव्यः - अपकुन्थितव्या
तृच्
अपकुन्थिता - अपकुन्थित्री
ल्यप्
अपकुन्थ्य
क्तवतुँ
अपकुन्थितवान् - अपकुन्थितवती
क्त
अपकुन्थितः - अपकुन्थिता
शतृँ
अपकुन्थन् - अपकुन्थन्ती
ण्यत्
अपकुन्थ्यः - अपकुन्थ्या
घञ्
अपकुन्थः
अपकुन्थः - अपकुन्था
अपकुन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः