कृदन्तरूपाणि - अपि + स्रङ्क् - स्रकिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिस्रङ्कणम्
अनीयर्
अपिस्रङ्कणीयः - अपिस्रङ्कणीया
ण्वुल्
अपिस्रङ्ककः - अपिस्रङ्किका
तुमुँन्
अपिस्रङ्कितुम्
तव्य
अपिस्रङ्कितव्यः - अपिस्रङ्कितव्या
तृच्
अपिस्रङ्किता - अपिस्रङ्कित्री
ल्यप्
अपिस्रङ्क्य
क्तवतुँ
अपिस्रङ्कितवान् - अपिस्रङ्कितवती
क्त
अपिस्रङ्कितः - अपिस्रङ्किता
शानच्
अपिस्रङ्कमाणः - अपिस्रङ्कमाणा
ण्यत्
अपिस्रङ्क्यः - अपिस्रङ्क्या
अच्
अपिस्रङ्कः - अपिस्रङ्का
घञ्
अपिस्रङ्कः
अपिस्रङ्का


सनादि प्रत्ययाः

उपसर्गाः