कृदन्तरूपाणि - अपि + लङ्ख् + यङ् + सन् + णिच् - लखिँ गत्यर्थः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिलालङ्ख्येषणम्
अनीयर्
अपिलालङ्ख्येषणीयः - अपिलालङ्ख्येषणीया
ण्वुल्
अपिलालङ्ख्येषकः - अपिलालङ्ख्येषिका
तुमुँन्
अपिलालङ्ख्येषयितुम्
तव्य
अपिलालङ्ख्येषयितव्यः - अपिलालङ्ख्येषयितव्या
तृच्
अपिलालङ्ख्येषयिता - अपिलालङ्ख्येषयित्री
ल्यप्
अपिलालङ्ख्येष्य
क्तवतुँ
अपिलालङ्ख्येषितवान् - अपिलालङ्ख्येषितवती
क्त
अपिलालङ्ख्येषितः - अपिलालङ्ख्येषिता
शतृँ
अपिलालङ्ख्येषयन् - अपिलालङ्ख्येषयन्ती
शानच्
अपिलालङ्ख्येषयमाणः - अपिलालङ्ख्येषयमाणा
यत्
अपिलालङ्ख्येष्यः - अपिलालङ्ख्येष्या
अच्
अपिलालङ्ख्येषः - अपिलालङ्ख्येषा
घञ्
अपिलालङ्ख्येषः
अपिलालङ्ख्येषा


सनादि प्रत्ययाः

उपसर्गाः