कृदन्तरूपाणि - अपि + रद् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिरदनम्
अनीयर्
अपिरदनीयः - अपिरदनीया
ण्वुल्
अपिरादकः - अपिरादिका
तुमुँन्
अपिरदितुम्
तव्य
अपिरदितव्यः - अपिरदितव्या
तृच्
अपिरदिता - अपिरदित्री
ल्यप्
अपिरद्य
क्तवतुँ
अपिरदितवान् - अपिरदितवती
क्त
अपिरदितः - अपिरदिता
शतृँ
अपिरदन् - अपिरदन्ती
ण्यत्
अपिराद्यः - अपिराद्या
अच्
अपिरदः - अपिरदा
घञ्
अपिरादः
क्तिन्
अपिरत्तिः


सनादि प्रत्ययाः

उपसर्गाः