कृदन्तरूपाणि - अपि + फक्क् - फक्कँ निचैर्गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिफक्कनम्
अनीयर्
अपिफक्कनीयः - अपिफक्कनीया
ण्वुल्
अपिफक्ककः - अपिफक्किका
तुमुँन्
अपिफक्कितुम्
तव्य
अपिफक्कितव्यः - अपिफक्कितव्या
तृच्
अपिफक्किता - अपिफक्कित्री
ल्यप्
अपिफक्क्य
क्तवतुँ
अपिफक्कितवान् - अपिफक्कितवती
क्त
अपिफक्कितः - अपिफक्किता
शतृँ
अपिफक्कन् - अपिफक्कन्ती
ण्यत्
अपिफक्क्यः - अपिफक्क्या
अच्
अपिफक्कः - अपिफक्का
घञ्
अपिफक्कः
अपिफक्का


सनादि प्रत्ययाः

उपसर्गाः