कृदन्तरूपाणि - अपि + चक् - चकँ तृप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिचकनम्
अनीयर्
अपिचकनीयः - अपिचकनीया
ण्वुल्
अपिचाककः - अपिचाकिका
तुमुँन्
अपिचकितुम्
तव्य
अपिचकितव्यः - अपिचकितव्या
तृच्
अपिचकिता - अपिचकित्री
ल्यप्
अपिचक्य
क्तवतुँ
अपिचकितवान् - अपिचकितवती
क्त
अपिचकितः - अपिचकिता
शानच्
अपिचकमानः - अपिचकमाना
ण्यत्
अपिचाक्यः - अपिचाक्या
अच्
अपिचकः - अपिचका
घञ्
अपिचाकः
क्तिन्
अपिचक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः