कृदन्तरूपाणि - अपि + क्लिन्द् + यङ्लुक् + णिच् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिचेक्लिन्दनम्
अनीयर्
अपिचेक्लिन्दनीयः - अपिचेक्लिन्दनीया
ण्वुल्
अपिचेक्लिन्दकः - अपिचेक्लिन्दिका
तुमुँन्
अपिचेक्लिन्दयितुम्
तव्य
अपिचेक्लिन्दयितव्यः - अपिचेक्लिन्दयितव्या
तृच्
अपिचेक्लिन्दयिता - अपिचेक्लिन्दयित्री
ल्यप्
अपिचेक्लिन्द्य
क्तवतुँ
अपिचेक्लिन्दितवान् - अपिचेक्लिन्दितवती
क्त
अपिचेक्लिन्दितः - अपिचेक्लिन्दिता
शतृँ
अपिचेक्लिन्दयन् - अपिचेक्लिन्दयन्ती
शानच्
अपिचेक्लिन्दयमानः - अपिचेक्लिन्दयमाना
यत्
अपिचेक्लिन्द्यः - अपिचेक्लिन्द्या
अच्
अपिचेक्लिन्दः - अपिचेक्लिन्दा
अपिचेक्लिन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः