कृदन्तरूपाणि - अपि + क्लिन्द् + णिच् + सन् + णिच् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिचिक्लिन्दयिषणम्
अनीयर्
अपिचिक्लिन्दयिषणीयः - अपिचिक्लिन्दयिषणीया
ण्वुल्
अपिचिक्लिन्दयिषकः - अपिचिक्लिन्दयिषिका
तुमुँन्
अपिचिक्लिन्दयिषयितुम्
तव्य
अपिचिक्लिन्दयिषयितव्यः - अपिचिक्लिन्दयिषयितव्या
तृच्
अपिचिक्लिन्दयिषयिता - अपिचिक्लिन्दयिषयित्री
ल्यप्
अपिचिक्लिन्दयिषय्य
क्तवतुँ
अपिचिक्लिन्दयिषितवान् - अपिचिक्लिन्दयिषितवती
क्त
अपिचिक्लिन्दयिषितः - अपिचिक्लिन्दयिषिता
शतृँ
अपिचिक्लिन्दयिषयन् - अपिचिक्लिन्दयिषयन्ती
शानच्
अपिचिक्लिन्दयिषयमाणः - अपिचिक्लिन्दयिषयमाणा
यत्
अपिचिक्लिन्दयिष्यः - अपिचिक्लिन्दयिष्या
अच्
अपिचिक्लिन्दयिषः - अपिचिक्लिन्दयिषा
अपिचिक्लिन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः