कृदन्तरूपाणि - अपि + कुन्थ् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिकुन्थनम्
अनीयर्
अपिकुन्थनीयः - अपिकुन्थनीया
ण्वुल्
अपिकुन्थकः - अपिकुन्थिका
तुमुँन्
अपिकुन्थितुम्
तव्य
अपिकुन्थितव्यः - अपिकुन्थितव्या
तृच्
अपिकुन्थिता - अपिकुन्थित्री
ल्यप्
अपिकुन्थ्य
क्तवतुँ
अपिकुन्थितवान् - अपिकुन्थितवती
क्त
अपिकुन्थितः - अपिकुन्थिता
शतृँ
अपिकुन्थन् - अपिकुन्थन्ती
ण्यत्
अपिकुन्थ्यः - अपिकुन्थ्या
घञ्
अपिकुन्थः
अपिकुन्थः - अपिकुन्था
अपिकुन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः