कृदन्तरूपाणि - अन्ध - अन्ध दृष्ट्युपघाते उपसंहार इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अन्धनम्
अनीयर्
अन्धनीयः - अन्धनीया
ण्वुल्
अन्धकः - अन्धिका
तुमुँन्
अन्धयितुम् / अन्धितुम्
तव्य
अन्धयितव्यः / अन्धितव्यः - अन्धयितव्या / अन्धितव्या
तृच्
अन्धयिता / अन्धिता - अन्धयित्री / अन्धित्री
क्त्वा
अन्धयित्वा / अन्धित्वा
क्तवतुँ
अन्धितवान् - अन्धितवती
क्त
अन्धितः - अन्धिता
शतृँ
अन्धयन् / अन्धन् - अन्धयन्ती / अन्धन्ती
शानच्
अन्धयमानः / अन्धमानः - अन्धयमाना / अन्धमाना
यत्
अन्ध्यः - अन्ध्या
अच्
अन्धः - अन्धा
घञ्
अन्धः
क्तिन्
अन्धिः / अन्द्धिः
युच्
अन्धना


सनादि प्रत्ययाः

उपसर्गाः