कृदन्तरूपाणि - अनु + सूद् - षूदँ क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुसूदनम्
अनीयर्
अनुसूदनीयः - अनुसूदनीया
ण्वुल्
अनुसूदकः - अनुसूदिका
तुमुँन्
अनुसूदितुम्
तव्य
अनुसूदितव्यः - अनुसूदितव्या
तृच्
अनुसूदिता - अनुसूदित्री
ल्यप्
अनुसूद्य
क्तवतुँ
अनुसूदितवान् - अनुसूदितवती
क्त
अनुसूदितः - अनुसूदिता
शानच्
अनुसूदमानः - अनुसूदमाना
ण्यत्
अनुसूद्यः - अनुसूद्या
घञ्
अनुसूदः
अनुसूदः - अनुसूदा
अनुसूदा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः