कृदन्तरूपाणि - अनु + वि + वा + यङ् + णिच् + सन् - वा गतिगन्धनयोः - अदादिः - अनिट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुविवावाययिषणम्
अनीयर्
अनुविवावाययिषणीयः - अनुविवावाययिषणीया
ण्वुल्
अनुविवावाययिषकः - अनुविवावाययिषिका
तुमुँन्
अनुविवावाययिषितुम्
तव्य
अनुविवावाययिषितव्यः - अनुविवावाययिषितव्या
तृच्
अनुविवावाययिषिता - अनुविवावाययिषित्री
ल्यप्
अनुविवावाययिष्य
क्तवतुँ
अनुविवावाययिषितवान् - अनुविवावाययिषितवती
क्त
अनुविवावाययिषितः - अनुविवावाययिषिता
शतृँ
अनुविवावाययिषन् - अनुविवावाययिषन्ती
शानच्
अनुविवावाययिषमाणः - अनुविवावाययिषमाणा
यत्
अनुविवावाययिष्यः - अनुविवावाययिष्या
अच्
अनुविवावाययिषः - अनुविवावाययिषा
घञ्
अनुविवावाययिषः
अनुविवावाययिषः - अनुविवावाययिषा
अनुविवावाययिषा
अङ्
अनुविवावाययिषा


सनादि प्रत्ययाः

उपसर्गाः