कृदन्तरूपाणि - अनु + वि + वा + णिच् + सन् + णिच् - वा गतिगन्धनयोः - अदादिः - अनिट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुविविवाजयिषणम् / अनुविविवापयिषणम्
अनीयर्
अनुविविवाजयिषणीयः / अनुविविवापयिषणीयः - अनुविविवाजयिषणीया / अनुविविवापयिषणीया
ण्वुल्
अनुविविवाजयिषकः / अनुविविवापयिषकः - अनुविविवाजयिषिका / अनुविविवापयिषिका
तुमुँन्
अनुविविवाजयिषयितुम् / अनुविविवापयिषयितुम्
तव्य
अनुविविवाजयिषयितव्यः / अनुविविवापयिषयितव्यः - अनुविविवाजयिषयितव्या / अनुविविवापयिषयितव्या
तृच्
अनुविविवाजयिषयिता / अनुविविवापयिषयिता - अनुविविवाजयिषयित्री / अनुविविवापयिषयित्री
ल्यप्
अनुविविवाजयिषय्य / अनुविविवापयिषय्य
क्तवतुँ
अनुविविवाजयिषितवान् / अनुविविवापयिषितवान् - अनुविविवाजयिषितवती / अनुविविवापयिषितवती
क्त
अनुविविवाजयिषितः / अनुविविवापयिषितः - अनुविविवाजयिषिता / अनुविविवापयिषिता
शतृँ
अनुविविवाजयिषयन् / अनुविविवापयिषयन् - अनुविविवाजयिषयन्ती / अनुविविवापयिषयन्ती
शानच्
अनुविविवाजयिषयमाणः / अनुविविवापयिषयमाणः - अनुविविवाजयिषयमाणा / अनुविविवापयिषयमाणा
यत्
अनुविविवाजयिष्यः / अनुविविवापयिष्यः - अनुविविवाजयिष्या / अनुविविवापयिष्या
अच्
अनुविविवाजयिषः / अनुविविवापयिषः - अनुविविवाजयिषा - अनुविविवापयिषा
अनुविविवाजयिषः / अनुविविवापयिषः - अनुविविवाजयिषा / अनुविविवापयिषा
अनुविविवाजयिषा / अनुविविवापयिषा


सनादि प्रत्ययाः

उपसर्गाः