कृदन्तरूपाणि - अनु + बध् - बधँ बन्धने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुबीभत्सनम् / अनुबधनम्
अनीयर्
अनुबीभत्सनीयः / अनुबधनीयः - अनुबीभत्सनीया / अनुबधनीया
ण्वुल्
अनुबीभत्सकः / अनुबाधकः - अनुबीभत्सिका / अनुबाधिका
तुमुँन्
अनुबीभत्सितुम् / अनुबधितुम्
तव्य
अनुबीभत्सितव्यः / अनुबधितव्यः - अनुबीभत्सितव्या / अनुबधितव्या
तृच्
अनुबीभत्सिता / अनुबधिता - अनुबीभत्सित्री / अनुबधित्री
ल्यप्
अनुबीभत्स्य / अनुबध्य
क्तवतुँ
अनुबीभत्सितवान् / अनुबधितवान् - अनुबीभत्सितवती / अनुबधितवती
क्त
अनुबीभत्सितः / अनुबधितः - अनुबीभत्सिता / अनुबधिता
शानच्
अनुबीभत्समानः / अनुबधमानः - अनुबीभत्समाना / अनुबधमाना
यत्
अनुबीभत्स्यः - अनुबीभत्स्या
ण्यत्
अनुबाध्यः - अनुबाध्या
अच्
अनुबीभत्सः / अनुबधः - अनुबीभत्सा - अनुबधा
घञ्
अनुबीभत्सः / अनुबाधः
क्तिन्
अनुबद्धिः
अनुबीभत्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः