कृदन्तरूपाणि - अनु + कुन्थ् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुकुन्थनम्
अनीयर्
अनुकुन्थनीयः - अनुकुन्थनीया
ण्वुल्
अनुकुन्थकः - अनुकुन्थिका
तुमुँन्
अनुकुन्थितुम्
तव्य
अनुकुन्थितव्यः - अनुकुन्थितव्या
तृच्
अनुकुन्थिता - अनुकुन्थित्री
ल्यप्
अनुकुन्थ्य
क्तवतुँ
अनुकुन्थितवान् - अनुकुन्थितवती
क्त
अनुकुन्थितः - अनुकुन्थिता
शतृँ
अनुकुन्थन् - अनुकुन्थन्ती
ण्यत्
अनुकुन्थ्यः - अनुकुन्थ्या
घञ्
अनुकुन्थः
अनुकुन्थः - अनुकुन्था
अनुकुन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः