कृदन्तरूपाणि - अधि + श्वञ्च् - श्वचिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिश्वञ्चनम्
अनीयर्
अधिश्वञ्चनीयः - अधिश्वञ्चनीया
ण्वुल्
अधिश्वञ्चकः - अधिश्वञ्चिका
तुमुँन्
अधिश्वञ्चितुम्
तव्य
अधिश्वञ्चितव्यः - अधिश्वञ्चितव्या
तृच्
अधिश्वञ्चिता - अधिश्वञ्चित्री
ल्यप्
अधिश्वञ्च्य
क्तवतुँ
अधिश्वञ्चितवान् - अधिश्वञ्चितवती
क्त
अधिश्वञ्चितः - अधिश्वञ्चिता
शानच्
अधिश्वञ्चमानः - अधिश्वञ्चमाना
ण्यत्
अधिश्वञ्च्यः - अधिश्वञ्च्या
अच्
अधिश्वञ्चः - अधिश्वञ्चा
घञ्
अधिश्वञ्चः
अधिश्वञ्चा


सनादि प्रत्ययाः

उपसर्गाः