कृदन्तरूपाणि - अधि + लिह् + णिच् + सन् + णिच् - लिहँ आस्वादने - अदादिः - अनिट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिलिलेहयिषणम्
अनीयर्
अधिलिलेहयिषणीयः - अधिलिलेहयिषणीया
ण्वुल्
अधिलिलेहयिषकः - अधिलिलेहयिषिका
तुमुँन्
अधिलिलेहयिषयितुम्
तव्य
अधिलिलेहयिषयितव्यः - अधिलिलेहयिषयितव्या
तृच्
अधिलिलेहयिषयिता - अधिलिलेहयिषयित्री
ल्यप्
अधिलिलेहयिषय्य
क्तवतुँ
अधिलिलेहयिषितवान् - अधिलिलेहयिषितवती
क्त
अधिलिलेहयिषितः - अधिलिलेहयिषिता
शतृँ
अधिलिलेहयिषयन् - अधिलिलेहयिषयन्ती
शानच्
अधिलिलेहयिषयमाणः - अधिलिलेहयिषयमाणा
यत्
अधिलिलेहयिष्यः - अधिलिलेहयिष्या
अच्
अधिलिलेहयिषः - अधिलिलेहयिषा
अधिलिलेहयिषा


सनादि प्रत्ययाः

उपसर्गाः