कृदन्तरूपाणि - अधि + राख् - राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिराखणम्
अनीयर्
अधिराखणीयः - अधिराखणीया
ण्वुल्
अधिराखकः - अधिराखिका
तुमुँन्
अधिराखितुम्
तव्य
अधिराखितव्यः - अधिराखितव्या
तृच्
अधिराखिता - अधिराखित्री
ल्यप्
अधिराख्य
क्तवतुँ
अधिराखितवान् - अधिराखितवती
क्त
अधिराखितः - अधिराखिता
शतृँ
अधिराखन् - अधिराखन्ती
ण्यत्
अधिराख्यः - अधिराख्या
अच्
अधिराखः - अधिराखा
घञ्
अधिराखः
अधिराखा


सनादि प्रत्ययाः

उपसर्गाः