कृदन्तरूपाणि - अधि + यत् - यतीँ प्रयत्ने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधियतनम्
अनीयर्
अधियतनीयः - अधियतनीया
ण्वुल्
अधियातकः - अधियातिका
तुमुँन्
अधियतितुम्
तव्य
अधियतितव्यः - अधियतितव्या
तृच्
अधियतिता - अधियतित्री
ल्यप्
अधियत्य
क्तवतुँ
अधियत्तवान् - अधियत्तवती
क्त
अधियत्तः - अधियत्ता
शानच्
अधियतमानः - अधियतमाना
यत्
अधियत्यः - अधियत्या
अच्
अधियतः - अधियता
घञ्
अधियातः
क्तिन्
अधियत्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः