कृदन्तरूपाणि - अधि + मान् - मानँ पूजायाम् - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिमीमांसनम् / अधिमाननम्
अनीयर्
अधिमीमांसनीयः / अधिमाननीयः - अधिमीमांसनीया / अधिमाननीया
ण्वुल्
अधिमीमांसकः / अधिमानकः - अधिमीमांसिका / अधिमानिका
तुमुँन्
अधिमीमांसितुम् / अधिमानितुम्
तव्य
अधिमीमांसितव्यः / अधिमानितव्यः - अधिमीमांसितव्या / अधिमानितव्या
तृच्
अधिमीमांसिता / अधिमानिता - अधिमीमांसित्री / अधिमानित्री
ल्यप्
अधिमीमांस्य / अधिमान्य
क्तवतुँ
अधिमीमांसितवान् / अधिमानितवान् - अधिमीमांसितवती / अधिमानितवती
क्त
अधिमीमांसितः / अधिमानितः - अधिमीमांसिता / अधिमानिता
शानच्
अधिमीमांसमानः / अधिमानमानः - अधिमीमांसमाना / अधिमानमाना
यत्
अधिमीमांस्यः - अधिमीमांस्या
ण्यत्
अधिमान्यः - अधिमान्या
अच्
अधिमीमांसः / अधिमानः - अधिमीमांसा - अधिमाना
घञ्
अधिमीमांसः / अधिमानः
अधिमीमांसा / अधिमाना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः