कृदन्तरूपाणि - अधि + ध्रेक् + यङ् + सन् - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिदेध्रेक्येषणम्
अनीयर्
अधिदेध्रेक्येषणीयः - अधिदेध्रेक्येषणीया
ण्वुल्
अधिदेध्रेक्येषकः - अधिदेध्रेक्येषिका
तुमुँन्
अधिदेध्रेक्येषितुम्
तव्य
अधिदेध्रेक्येषितव्यः - अधिदेध्रेक्येषितव्या
तृच्
अधिदेध्रेक्येषिता - अधिदेध्रेक्येषित्री
ल्यप्
अधिदेध्रेक्येष्य
क्तवतुँ
अधिदेध्रेक्येषितवान् - अधिदेध्रेक्येषितवती
क्त
अधिदेध्रेक्येषितः - अधिदेध्रेक्येषिता
शानच्
अधिदेध्रेक्येषमाणः - अधिदेध्रेक्येषमाणा
यत्
अधिदेध्रेक्येष्यः - अधिदेध्रेक्येष्या
अच्
अधिदेध्रेक्येषः - अधिदेध्रेक्येषा
घञ्
अधिदेध्रेक्येषः
अधिदेध्रेक्येषा


सनादि प्रत्ययाः

उपसर्गाः