कृदन्तरूपाणि - अधि + ध्रेक् + यङ्लुक् + णिच् - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिदेध्रेकणम्
अनीयर्
अधिदेध्रेकणीयः - अधिदेध्रेकणीया
ण्वुल्
अधिदेध्रेककः - अधिदेध्रेकिका
तुमुँन्
अधिदेध्रेकयितुम्
तव्य
अधिदेध्रेकयितव्यः - अधिदेध्रेकयितव्या
तृच्
अधिदेध्रेकयिता - अधिदेध्रेकयित्री
ल्यप्
अधिदेध्रेक्य
क्तवतुँ
अधिदेध्रेकितवान् - अधिदेध्रेकितवती
क्त
अधिदेध्रेकितः - अधिदेध्रेकिता
शतृँ
अधिदेध्रेकयन् - अधिदेध्रेकयन्ती
शानच्
अधिदेध्रेकयमाणः - अधिदेध्रेकयमाणा
यत्
अधिदेध्रेक्यः - अधिदेध्रेक्या
अच्
अधिदेध्रेकः - अधिदेध्रेका
अधिदेध्रेका


सनादि प्रत्ययाः

उपसर्गाः