कृदन्तरूपाणि - अधि + चन्द् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिचन्दनम्
अनीयर्
अधिचन्दनीयः - अधिचन्दनीया
ण्वुल्
अधिचन्दकः - अधिचन्दिका
तुमुँन्
अधिचन्दितुम्
तव्य
अधिचन्दितव्यः - अधिचन्दितव्या
तृच्
अधिचन्दिता - अधिचन्दित्री
ल्यप्
अधिचन्द्य
क्तवतुँ
अधिचन्दितवान् - अधिचन्दितवती
क्त
अधिचन्दितः - अधिचन्दिता
शतृँ
अधिचन्दन् - अधिचन्दन्ती
ण्यत्
अधिचन्द्यः - अधिचन्द्या
अच्
अधिचन्दः - अधिचन्दा
घञ्
अधिचन्दः
अधिचन्दा


सनादि प्रत्ययाः

उपसर्गाः