कृदन्तरूपाणि - अधि + क्लिन्द् + यङ् + णिच् + सन् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिचेक्लिन्द्ययिषणम्
अनीयर्
अधिचेक्लिन्द्ययिषणीयः - अधिचेक्लिन्द्ययिषणीया
ण्वुल्
अधिचेक्लिन्द्ययिषकः - अधिचेक्लिन्द्ययिषिका
तुमुँन्
अधिचेक्लिन्द्ययिषितुम्
तव्य
अधिचेक्लिन्द्ययिषितव्यः - अधिचेक्लिन्द्ययिषितव्या
तृच्
अधिचेक्लिन्द्ययिषिता - अधिचेक्लिन्द्ययिषित्री
ल्यप्
अधिचेक्लिन्द्ययिष्य
क्तवतुँ
अधिचेक्लिन्द्ययिषितवान् - अधिचेक्लिन्द्ययिषितवती
क्त
अधिचेक्लिन्द्ययिषितः - अधिचेक्लिन्द्ययिषिता
शतृँ
अधिचेक्लिन्द्ययिषन् - अधिचेक्लिन्द्ययिषन्ती
शानच्
अधिचेक्लिन्द्ययिषमाणः - अधिचेक्लिन्द्ययिषमाणा
यत्
अधिचेक्लिन्द्ययिष्यः - अधिचेक्लिन्द्ययिष्या
अच्
अधिचेक्लिन्द्ययिषः - अधिचेक्लिन्द्ययिषा
घञ्
अधिचेक्लिन्द्ययिषः
अधिचेक्लिन्द्ययिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः