कृदन्तरूपाणि - अधि + क्लिन्द् + यङ्लुक् + णिच् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिचेक्लिन्दनम्
अनीयर्
अधिचेक्लिन्दनीयः - अधिचेक्लिन्दनीया
ण्वुल्
अधिचेक्लिन्दकः - अधिचेक्लिन्दिका
तुमुँन्
अधिचेक्लिन्दयितुम्
तव्य
अधिचेक्लिन्दयितव्यः - अधिचेक्लिन्दयितव्या
तृच्
अधिचेक्लिन्दयिता - अधिचेक्लिन्दयित्री
ल्यप्
अधिचेक्लिन्द्य
क्तवतुँ
अधिचेक्लिन्दितवान् - अधिचेक्लिन्दितवती
क्त
अधिचेक्लिन्दितः - अधिचेक्लिन्दिता
शतृँ
अधिचेक्लिन्दयन् - अधिचेक्लिन्दयन्ती
शानच्
अधिचेक्लिन्दयमानः - अधिचेक्लिन्दयमाना
यत्
अधिचेक्लिन्द्यः - अधिचेक्लिन्द्या
अच्
अधिचेक्लिन्दः - अधिचेक्लिन्दा
अधिचेक्लिन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः