कृदन्तरूपाणि - अधि + अङ्घ् - अघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अध्यङ्घनम्
अनीयर्
अध्यङ्घनीयः - अध्यङ्घनीया
ण्वुल्
अध्यङ्घकः - अध्यङ्घिका
तुमुँन्
अध्यङ्घितुम्
तव्य
अध्यङ्घितव्यः - अध्यङ्घितव्या
तृच्
अध्यङ्घिता - अध्यङ्घित्री
ल्यप्
अध्यङ्घ्य
क्तवतुँ
अध्यङ्घितवान् - अध्यङ्घितवती
क्त
अध्यङ्घितः - अध्यङ्घिता
शानच्
अध्यङ्घमानः - अध्यङ्घमाना
ण्यत्
अध्यङ्घ्यः - अध्यङ्घ्या
अच्
अध्यङ्घः - अध्यङ्घा
घञ्
अध्यङ्घः
अध्यङ्घा


सनादि प्रत्ययाः

उपसर्गाः