कृदन्तरूपाणि - अति + श्चुत् - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिश्चोतनम्
अनीयर्
अतिश्चोतनीयः - अतिश्चोतनीया
ण्वुल्
अतिश्चोतकः - अतिश्चोतिका
तुमुँन्
अतिश्चोतितुम्
तव्य
अतिश्चोतितव्यः - अतिश्चोतितव्या
तृच्
अतिश्चोतिता - अतिश्चोतित्री
ल्यप्
अतिश्चुत्य
क्तवतुँ
अतिश्चोतितवान् / अतिश्चुतितवान् - अतिश्चोतितवती / अतिश्चुतितवती
क्त
अतिश्चोतितः / अतिश्चुतितः - अतिश्चोतिता / अतिश्चुतिता
शतृँ
अतिश्चोतन् - अतिश्चोतन्ती
ण्यत्
अतिश्चोत्यः - अतिश्चोत्या
घञ्
अतिश्चोतः
अतिश्चुतः - अतिश्चुता
क्तिन्
अतिश्चुत्तिः


सनादि प्रत्ययाः

उपसर्गाः